atharvaveda/6/10/3

दि॒वे चक्षु॑षे॒ नक्ष॑त्रेभ्यः॒ सूर्या॒याधि॑पतये॒ स्वाहा॑ ॥

दि॒वे । चक्षु॑षे । नक्ष॑त्रेभ्य: । सूर्या॑य । अधि॑ऽपतये । स्वाहा॑ ॥१०.३॥

ऋषिः - शन्ताति

देवता - सूर्यः

छन्दः - साम्नी बृहती

स्वरः - संप्रोक्षण सूक्त

स्वर सहित मन्त्र

दि॒वे चक्षु॑षे॒ नक्ष॑त्रेभ्यः॒ सूर्या॒याधि॑पतये॒ स्वाहा॑ ॥

स्वर सहित पद पाठ

दि॒वे । चक्षु॑षे । नक्ष॑त्रेभ्य: । सूर्या॑य । अधि॑ऽपतये । स्वाहा॑ ॥१०.३॥


स्वर रहित मन्त्र

दिवे चक्षुषे नक्षत्रेभ्यः सूर्यायाधिपतये स्वाहा ॥


स्वर रहित पद पाठ

दिवे । चक्षुषे । नक्षत्रेभ्य: । सूर्याय । अधिऽपतये । स्वाहा ॥१०.३॥