atharvaveda/5/31/12
ऋषिः - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - पथ्याबृहती
स्वरः - कृत्यापरिहरण सूक्त
कृ॒त्या॒ऽकृत॑म् । व॒ल॒गिन॑म् । मू॒लिन॑म् । श॒प॒थे॒य्य᳡म् । इन्द्र॑: । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन॑ । अ॒ग्नि: । वि॒ध्य॒तु॒ । अ॒स्तया॑ ॥३१.१२॥
कृत्याऽकृतम् । वलगिनम् । मूलिनम् । शपथेय्य᳡म् । इन्द्र: । तम् । हन्तु । महता । वधेन । अग्नि: । विध्यतु । अस्तया ॥३१.१२॥