atharvaveda/5/29/4

अ॒क्ष्यौ॒ नि वि॑ध्य॒ हृद॑यं॒ नि वि॑ध्य जि॒ह्वां नि तृ॑न्द्धि॒ प्र द॒तो मृ॑णीहि। पि॑शा॒चो अ॒स्य य॑त॒मो ज॒घासाग्ने॑ यविष्ठ॒ प्रति॑ तं शृणीहि ॥

अ॒क्ष्यौ᳡ । नि । वि॒ध्य॒। हृद॑यम् । नि । वि॒ध्य॒ । जि॒ह्वाम् । नि । तृ॒न्ध्दि॒ । प्र । द॒त्त: । मृ॒णी॒हि॒। पि॒शा॒च: । अ॒स्य । य॒त॒म: । ज॒घास॑ । अग्ने॑ । य॒वि॒ष्ठ॒ । प्रति॑ । तम् । शृ॒णी॒हि॒ ॥२९.४॥

ऋषिः - चातनः

देवता - जातवेदाः

छन्दः - त्रिष्टुप्

स्वरः - रक्षोघ्न सूक्त

स्वर सहित मन्त्र

अ॒क्ष्यौ॒ नि वि॑ध्य॒ हृद॑यं॒ नि वि॑ध्य जि॒ह्वां नि तृ॑न्द्धि॒ प्र द॒तो मृ॑णीहि। पि॑शा॒चो अ॒स्य य॑त॒मो ज॒घासाग्ने॑ यविष्ठ॒ प्रति॑ तं शृणीहि ॥

स्वर सहित पद पाठ

अ॒क्ष्यौ᳡ । नि । वि॒ध्य॒। हृद॑यम् । नि । वि॒ध्य॒ । जि॒ह्वाम् । नि । तृ॒न्ध्दि॒ । प्र । द॒त्त: । मृ॒णी॒हि॒। पि॒शा॒च: । अ॒स्य । य॒त॒म: । ज॒घास॑ । अग्ने॑ । य॒वि॒ष्ठ॒ । प्रति॑ । तम् । शृ॒णी॒हि॒ ॥२९.४॥


स्वर रहित मन्त्र

अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्द्धि प्र दतो मृणीहि। पिशाचो अस्य यतमो जघासाग्ने यविष्ठ प्रति तं शृणीहि ॥


स्वर रहित पद पाठ

अक्ष्यौ᳡ । नि । विध्य। हृदयम् । नि । विध्य । जिह्वाम् । नि । तृन्ध्दि । प्र । दत्त: । मृणीहि। पिशाच: । अस्य । यतम: । जघास । अग्ने । यविष्ठ । प्रति । तम् । शृणीहि ॥२९.४॥