atharvaveda/5/29/14

ए॒तास्ते॑ अग्ने स॒मिधः॑ पिशाच॒जम्भ॑नीः। तास्त्वं जु॑षस्व॒ प्रति॑ चैना गृहाण जातवेदः ॥

ए॒ता: । ते॒ । अ॒ग्ने॒ । स॒म्ऽइध॑: । पि॒शा॒च॒ऽजम्भ॑नी: । ता: । त्वम् । जु॒ष॒स्व॒ । प्रति॑ । च॒ । ए॒ना॒: । गृ॒हा॒ण॒ । जा॒त॒ऽवे॒द॒: ॥२९.१४॥

ऋषिः - चातनः

देवता - जातवेदाः

छन्दः - चतुष्पदा पराबृहती ककुम्मत्यनुष्टुप्

स्वरः - रक्षोघ्न सूक्त

स्वर सहित मन्त्र

ए॒तास्ते॑ अग्ने स॒मिधः॑ पिशाच॒जम्भ॑नीः। तास्त्वं जु॑षस्व॒ प्रति॑ चैना गृहाण जातवेदः ॥

स्वर सहित पद पाठ

ए॒ता: । ते॒ । अ॒ग्ने॒ । स॒म्ऽइध॑: । पि॒शा॒च॒ऽजम्भ॑नी: । ता: । त्वम् । जु॒ष॒स्व॒ । प्रति॑ । च॒ । ए॒ना॒: । गृ॒हा॒ण॒ । जा॒त॒ऽवे॒द॒: ॥२९.१४॥


स्वर रहित मन्त्र

एतास्ते अग्ने समिधः पिशाचजम्भनीः। तास्त्वं जुषस्व प्रति चैना गृहाण जातवेदः ॥


स्वर रहित पद पाठ

एता: । ते । अग्ने । सम्ऽइध: । पिशाचऽजम्भनी: । ता: । त्वम् । जुषस्व । प्रति । च । एना: । गृहाण । जातऽवेद: ॥२९.१४॥