atharvaveda/5/27/2

दे॒वो दे॒वेषु॑ दे॒वः प॒थो अ॑नक्ति॒ मध्वा॑ घृ॒तेन॑ ॥

दे॒व: । दे॒वेषु॑ । दे॒व: । प॒थ: । अ॒न॒क्ति॒ । मध्वा॑ । घृ॒तेन॑ ॥२७.२॥

ऋषिः - ब्रह्मा

देवता - इळा, सरस्वती, भारती

छन्दः - द्विपदा साम्न्यनुष्टुप्

स्वरः - अग्नि सूक्त

स्वर सहित मन्त्र

दे॒वो दे॒वेषु॑ दे॒वः प॒थो अ॑नक्ति॒ मध्वा॑ घृ॒तेन॑ ॥

स्वर सहित पद पाठ

दे॒व: । दे॒वेषु॑ । दे॒व: । प॒थ: । अ॒न॒क्ति॒ । मध्वा॑ । घृ॒तेन॑ ॥२७.२॥


स्वर रहित मन्त्र

देवो देवेषु देवः पथो अनक्ति मध्वा घृतेन ॥


स्वर रहित पद पाठ

देव: । देवेषु । देव: । पथ: । अनक्ति । मध्वा । घृतेन ॥२७.२॥