atharvaveda/5/26/9

भगो॑ युनक्त्वा॒शिषो॒ न्वस्मा अ॒स्मिन्य॒ज्ञे प्र॑वि॒द्वान्यु॑नक्तु सु॒युजः॒ स्वाहा॑ ॥

भग॑: । यु॒न॒क्तु॒ । आ॒ऽशिष॑: । नु । अ॒स्मै । अ॒स्मिन् । य॒ज्ञे । प्र॒ऽवि॒द्वान् । यु॒न॒क्तु॒ । सु॒ऽयुज॑: । स्वाहा॑ ॥२६.९॥

ऋषिः - ब्रह्मा

देवता - भगः

छन्दः - त्रिपदा पिपीलिकमध्या पुरउष्णिक्

स्वरः - नवशाला सूक्त

स्वर सहित मन्त्र

भगो॑ युनक्त्वा॒शिषो॒ न्वस्मा अ॒स्मिन्य॒ज्ञे प्र॑वि॒द्वान्यु॑नक्तु सु॒युजः॒ स्वाहा॑ ॥

स्वर सहित पद पाठ

भग॑: । यु॒न॒क्तु॒ । आ॒ऽशिष॑: । नु । अ॒स्मै । अ॒स्मिन् । य॒ज्ञे । प्र॒ऽवि॒द्वान् । यु॒न॒क्तु॒ । सु॒ऽयुज॑: । स्वाहा॑ ॥२६.९॥


स्वर रहित मन्त्र

भगो युनक्त्वाशिषो न्वस्मा अस्मिन्यज्ञे प्रविद्वान्युनक्तु सुयुजः स्वाहा ॥


स्वर रहित पद पाठ

भग: । युनक्तु । आऽशिष: । नु । अस्मै । अस्मिन् । यज्ञे । प्रऽविद्वान् । युनक्तु । सुऽयुज: । स्वाहा ॥२६.९॥