atharvaveda/5/26/2

यु॒नक्तु॑ दे॒वः स॑वि॒ता प्र॑जा॒नन्न॒स्मिन्य॒ज्ञे म॑हि॒षः स्वाहा॑ ॥

यु॒नक्तु॑ । दे॒व: । स॒वि॒ता । प्र॒ऽजा॒नन् । अ॒स्मिन् । य॒ज्ञे । म॒हि॒ष: । स्वाहा॑ ॥२६.२॥

ऋषिः - ब्रह्मा

देवता - सविता

छन्दः - द्विपदा प्राजापत्या बृहती

स्वरः - नवशाला सूक्त

स्वर सहित मन्त्र

यु॒नक्तु॑ दे॒वः स॑वि॒ता प्र॑जा॒नन्न॒स्मिन्य॒ज्ञे म॑हि॒षः स्वाहा॑ ॥

स्वर सहित पद पाठ

यु॒नक्तु॑ । दे॒व: । स॒वि॒ता । प्र॒ऽजा॒नन् । अ॒स्मिन् । य॒ज्ञे । म॒हि॒ष: । स्वाहा॑ ॥२६.२॥


स्वर रहित मन्त्र

युनक्तु देवः सविता प्रजानन्नस्मिन्यज्ञे महिषः स्वाहा ॥


स्वर रहित पद पाठ

युनक्तु । देव: । सविता । प्रऽजानन् । अस्मिन् । यज्ञे । महिष: । स्वाहा ॥२६.२॥