atharvaveda/5/22/3

यः प॑रु॒षः पा॑रुषे॒योऽव॑ध्वं॒स इ॑वारु॒णः। त॒क्मानं॑ विश्वधावीर्याध॒राञ्चं॒ परा॑ सुवा ॥

य: । प॒रु॒ष: । पा॒रु॒षे॒य: । अ॒व॒ध्वं॒स:ऽइ॑व । अ॒रु॒ण: । त॒क्मान॑म् । वि॒श्व॒धा॒ऽवी॒र्य॒ । अ॒ध॒राञ्च॑म् । परा॑ । सु॒व॒ ॥२२.३॥

ऋषिः - भृग्वङ्गिराः

देवता - तक्मनाशनः

छन्दः - अनुष्टुप्

स्वरः - तक्मनाशन सूक्त

स्वर सहित मन्त्र

यः प॑रु॒षः पा॑रुषे॒योऽव॑ध्वं॒स इ॑वारु॒णः। त॒क्मानं॑ विश्वधावीर्याध॒राञ्चं॒ परा॑ सुवा ॥

स्वर सहित पद पाठ

य: । प॒रु॒ष: । पा॒रु॒षे॒य: । अ॒व॒ध्वं॒स:ऽइ॑व । अ॒रु॒ण: । त॒क्मान॑म् । वि॒श्व॒धा॒ऽवी॒र्य॒ । अ॒ध॒राञ्च॑म् । परा॑ । सु॒व॒ ॥२२.३॥


स्वर रहित मन्त्र

यः परुषः पारुषेयोऽवध्वंस इवारुणः। तक्मानं विश्वधावीर्याधराञ्चं परा सुवा ॥


स्वर रहित पद पाठ

य: । परुष: । पारुषेय: । अवध्वंस:ऽइव । अरुण: । तक्मानम् । विश्वधाऽवीर्य । अधराञ्चम् । परा । सुव ॥२२.३॥