atharvaveda/5/20/1

उ॒च्चैर्घो॑षो दुन्दु॒भिः स॑त्वना॒यन्वा॑नस्प॒त्यः संभृ॑त उ॒स्रिया॑भिः। वाचं॑ क्षुणुवा॒नो द॒मय॑न्त्स॒पत्ना॑न्त्सिं॒ह इ॑व जे॒ष्यन्न॒भि तं॑स्तनीहि ॥

उ॒च्चै:ऽघो॑ष: । दु॒न्दु॒भि: । स॒त्व॒ना॒ऽयन् । वा॒न॒स्प॒त्य: । सम्ऽभृ॑त: । उ॒स्रिया॑भि: । वाच॑म् । क्षु॒णु॒वा॒न: । द॒मय॑न् । स॒ऽपत्ना॑न् । सिं॒ह:ऽइ॑व । जे॒ष्यन् । अ॒भि । तं॒स्त॒नी॒हि॒ ॥२०.१॥

ऋषिः - ब्रह्मा

देवता - वानस्पत्यो दुन्दुभिः

छन्दः - जगती

स्वरः - शत्रुसेनात्रासन सूक्त

स्वर सहित मन्त्र

उ॒च्चैर्घो॑षो दुन्दु॒भिः स॑त्वना॒यन्वा॑नस्प॒त्यः संभृ॑त उ॒स्रिया॑भिः। वाचं॑ क्षुणुवा॒नो द॒मय॑न्त्स॒पत्ना॑न्त्सिं॒ह इ॑व जे॒ष्यन्न॒भि तं॑स्तनीहि ॥

स्वर सहित पद पाठ

उ॒च्चै:ऽघो॑ष: । दु॒न्दु॒भि: । स॒त्व॒ना॒ऽयन् । वा॒न॒स्प॒त्य: । सम्ऽभृ॑त: । उ॒स्रिया॑भि: । वाच॑म् । क्षु॒णु॒वा॒न: । द॒मय॑न् । स॒ऽपत्ना॑न् । सिं॒ह:ऽइ॑व । जे॒ष्यन् । अ॒भि । तं॒स्त॒नी॒हि॒ ॥२०.१॥


स्वर रहित मन्त्र

उच्चैर्घोषो दुन्दुभिः सत्वनायन्वानस्पत्यः संभृत उस्रियाभिः। वाचं क्षुणुवानो दमयन्त्सपत्नान्त्सिंह इव जेष्यन्नभि तंस्तनीहि ॥


स्वर रहित पद पाठ

उच्चै:ऽघोष: । दुन्दुभि: । सत्वनाऽयन् । वानस्पत्य: । सम्ऽभृत: । उस्रियाभि: । वाचम् । क्षुणुवान: । दमयन् । सऽपत्नान् । सिंह:ऽइव । जेष्यन् । अभि । तंस्तनीहि ॥२०.१॥