atharvaveda/5/18/8

जि॒ह्वा ज्या भव॑ति॒ कुल्म॑लं॒ वाङ्ना॑डी॒का दन्ता॒स्तप॑सा॒भिदि॑ग्धाः। तेभि॑र्ब्र॒ह्मा वि॑ध्यति देवपी॒यून् हृ॑द्ब॒लैर्धनु॑र्भिर्दे॒वजू॑तैः ॥

जि॒ह्वा । ज्या । भव॑ति । कुल्म॑लम् । वाक् । ना॒डी॒का: । दन्ता॑: । तप॑सा । अ॒भिऽदि॑ग्धा: । तेभि॑: । ब्र॒ह्मा । वि॒ध्य॒ति॒ । दे॒व॒ऽपी॒यून् । हृ॒त्ऽब॒लै: । धनु॑:ऽभि: । दे॒वऽजू॑तै: ॥१८.८॥

ऋषिः - मयोभूः

देवता - ब्रह्मगवी

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - ब्रह्मगवी सूक्त

स्वर सहित मन्त्र

जि॒ह्वा ज्या भव॑ति॒ कुल्म॑लं॒ वाङ्ना॑डी॒का दन्ता॒स्तप॑सा॒भिदि॑ग्धाः। तेभि॑र्ब्र॒ह्मा वि॑ध्यति देवपी॒यून् हृ॑द्ब॒लैर्धनु॑र्भिर्दे॒वजू॑तैः ॥

स्वर सहित पद पाठ

जि॒ह्वा । ज्या । भव॑ति । कुल्म॑लम् । वाक् । ना॒डी॒का: । दन्ता॑: । तप॑सा । अ॒भिऽदि॑ग्धा: । तेभि॑: । ब्र॒ह्मा । वि॒ध्य॒ति॒ । दे॒व॒ऽपी॒यून् । हृ॒त्ऽब॒लै: । धनु॑:ऽभि: । दे॒वऽजू॑तै: ॥१८.८॥


स्वर रहित मन्त्र

जिह्वा ज्या भवति कुल्मलं वाङ्नाडीका दन्तास्तपसाभिदिग्धाः। तेभिर्ब्रह्मा विध्यति देवपीयून् हृद्बलैर्धनुर्भिर्देवजूतैः ॥


स्वर रहित पद पाठ

जिह्वा । ज्या । भवति । कुल्मलम् । वाक् । नाडीका: । दन्ता: । तपसा । अभिऽदिग्धा: । तेभि: । ब्रह्मा । विध्यति । देवऽपीयून् । हृत्ऽबलै: । धनु:ऽभि: । देवऽजूतै: ॥१८.८॥