atharvaveda/5/16/4

यदि॑ चतुर्वृ॒षोऽसि॑ सृ॒जार॒सोऽसि॑ ॥

यदि॑ । च॒तु॒:ऽवृ॒ष: । असि॑ । सृ॒ज । अ॒र॒स: । अ॒सि॒ ॥१६.४॥

ऋषिः - विश्वामित्रः

देवता - एकवृषः

छन्दः - साम्न्युष्णिक्

स्वरः - वृषरोगनाशमन सूक्त

स्वर सहित मन्त्र

यदि॑ चतुर्वृ॒षोऽसि॑ सृ॒जार॒सोऽसि॑ ॥

स्वर सहित पद पाठ

यदि॑ । च॒तु॒:ऽवृ॒ष: । असि॑ । सृ॒ज । अ॒र॒स: । अ॒सि॒ ॥१६.४॥


स्वर रहित मन्त्र

यदि चतुर्वृषोऽसि सृजारसोऽसि ॥


स्वर रहित पद पाठ

यदि । चतु:ऽवृष: । असि । सृज । अरस: । असि ॥१६.४॥