atharvaveda/5/16/10

यदि॑ दशवृ॒षोऽसि॑ सृ॒जार॒सोऽसि॑ ॥

यदि॑ । द॒श॒ऽवृ॒ष: । असि॑ । सृ॒ज । अ॒र॒स: । अ॒सि॒ ॥१६.१०॥

ऋषिः - विश्वामित्रः

देवता - एकवृषः

छन्दः - साम्न्युष्णिक्

स्वरः - वृषरोगनाशमन सूक्त

स्वर सहित मन्त्र

यदि॑ दशवृ॒षोऽसि॑ सृ॒जार॒सोऽसि॑ ॥

स्वर सहित पद पाठ

यदि॑ । द॒श॒ऽवृ॒ष: । असि॑ । सृ॒ज । अ॒र॒स: । अ॒सि॒ ॥१६.१०॥


स्वर रहित मन्त्र

यदि दशवृषोऽसि सृजारसोऽसि ॥


स्वर रहित पद पाठ

यदि । दशऽवृष: । असि । सृज । अरस: । असि ॥१६.१०॥