atharvaveda/5/15/6

षट्च॑ मे ष॒ष्टिश्च॑ मेऽपव॒क्तार॑ ओषधे। ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ॥

षट् । च॒ । मे॒ । ष॒ष्टि: । च॒ । मे॒ । अ॒प॒ऽव॒क्तार॑: । ओ॒ष॒धे॒ । ऋत॑ऽजाते । ऋत॑ऽवारि । मधु॑ । मे॒ । म॒धु॒ला । क॒र॒:॥१५.६॥

ऋषिः - विश्वामित्रः

देवता - मधुलौषधिः

छन्दः - अनुष्टुप्

स्वरः - रोगोपशमन सूक्त

स्वर सहित मन्त्र

षट्च॑ मे ष॒ष्टिश्च॑ मेऽपव॒क्तार॑ ओषधे। ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ॥

स्वर सहित पद पाठ

षट् । च॒ । मे॒ । ष॒ष्टि: । च॒ । मे॒ । अ॒प॒ऽव॒क्तार॑: । ओ॒ष॒धे॒ । ऋत॑ऽजाते । ऋत॑ऽवारि । मधु॑ । मे॒ । म॒धु॒ला । क॒र॒:॥१५.६॥


स्वर रहित मन्त्र

षट्च मे षष्टिश्च मेऽपवक्तार ओषधे। ऋतजात ऋतावरि मधु मे मधुला करः ॥


स्वर रहित पद पाठ

षट् । च । मे । षष्टि: । च । मे । अपऽवक्तार: । ओषधे । ऋतऽजाते । ऋतऽवारि । मधु । मे । मधुला । कर:॥१५.६॥