atharvaveda/5/10/7

अ॑श्मव॒र्म मे॑ऽसि॒ यो मा॑ दि॒शाम॑न्तर्दे॒शेभ्यो॑ऽघा॒युर॑भि॒दासा॑त्। ए॒तत्स ऋ॑च्छात् ॥

अ॒श्म॒ऽव॒र्म । मे॒ । अ॒सि॒ । य: । मा॒ । दि॒शाम् । अ॒न्त॒:ऽदे॒शेभ्य॑: । अ॒घ॒ऽयु: । अ॒भि॒ऽदासा॑त् । ए॒तत् । स: । ऋ॒च्छा॒त् ॥१०.७॥

ऋषिः - ब्रह्मा

देवता - वास्तोष्पतिः

छन्दः - यवमध्याककुप्

स्वरः - आत्मा रक्षा सूक्त

स्वर सहित मन्त्र

अ॑श्मव॒र्म मे॑ऽसि॒ यो मा॑ दि॒शाम॑न्तर्दे॒शेभ्यो॑ऽघा॒युर॑भि॒दासा॑त्। ए॒तत्स ऋ॑च्छात् ॥

स्वर सहित पद पाठ

अ॒श्म॒ऽव॒र्म । मे॒ । अ॒सि॒ । य: । मा॒ । दि॒शाम् । अ॒न्त॒:ऽदे॒शेभ्य॑: । अ॒घ॒ऽयु: । अ॒भि॒ऽदासा॑त् । ए॒तत् । स: । ऋ॒च्छा॒त् ॥१०.७॥


स्वर रहित मन्त्र

अश्मवर्म मेऽसि यो मा दिशामन्तर्देशेभ्योऽघायुरभिदासात्। एतत्स ऋच्छात् ॥


स्वर रहित पद पाठ

अश्मऽवर्म । मे । असि । य: । मा । दिशाम् । अन्त:ऽदेशेभ्य: । अघऽयु: । अभिऽदासात् । एतत् । स: । ऋच्छात् ॥१०.७॥