atharvaveda/4/26/5

ये उ॒स्रिया॑ बिभृ॒थो ये वन॒स्पती॒न्ययो॑र्वां॒ विश्वा॒ भुव॑नान्य॒न्तः। द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥

ये इति॑ । उ॒स्रिया॑: । बि॒भृ॒थ: । ये इति॑ । वन॒स्पती॑न् । ययो॑: । वा॒म् । विश्वा॑ । भुव॑नानि । अ॒न्त: । द्यावा॑पृथिवी॒ इति॑ । भव॑तम् । मे॒ । स्यो॒ने इति॑ । ते इति॑ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२६.५॥

ऋषिः - मृगारः

देवता - द्यावापृथिवी

छन्दः - त्रिष्टुप्

स्वरः - पापमोचन सूक्त

स्वर सहित मन्त्र

ये उ॒स्रिया॑ बिभृ॒थो ये वन॒स्पती॒न्ययो॑र्वां॒ विश्वा॒ भुव॑नान्य॒न्तः। द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥

स्वर सहित पद पाठ

ये इति॑ । उ॒स्रिया॑: । बि॒भृ॒थ: । ये इति॑ । वन॒स्पती॑न् । ययो॑: । वा॒म् । विश्वा॑ । भुव॑नानि । अ॒न्त: । द्यावा॑पृथिवी॒ इति॑ । भव॑तम् । मे॒ । स्यो॒ने इति॑ । ते इति॑ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२६.५॥


स्वर रहित मन्त्र

ये उस्रिया बिभृथो ये वनस्पतीन्ययोर्वां विश्वा भुवनान्यन्तः। द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥


स्वर रहित पद पाठ

ये इति । उस्रिया: । बिभृथ: । ये इति । वनस्पतीन् । ययो: । वाम् । विश्वा । भुवनानि । अन्त: । द्यावापृथिवी इति । भवतम् । मे । स्योने इति । ते इति । न: । मुञ्चतम् । अंहस: ॥२६.५॥