atharvaveda/4/18/4

सह॑स्रधाम॒न्विशि॑खा॒न्विग्री॑वां छायया॒ त्वम्। प्रति॑ स्म च॒क्रुषे॑ कृ॒त्यां प्रि॒यां प्रि॒याव॑ते हर ॥

सह॑स्रऽधामन् । विऽशि॑खान् । विऽग्री॑वान् । शा॒य॒य॒ । त्वम् । प्रति॑ । स्म॒ । च॒क्रुषे॑ । कृ॒त्याम् । प्रि॒याम् । प्रि॒यऽव॑ते । ह॒र॒ ॥१८.४॥

ऋषिः - शुक्रः

देवता - अपामार्गो वनस्पतिः

छन्दः - अनुष्टुप्

स्वरः - अपामार्ग सूक्त

स्वर सहित मन्त्र

सह॑स्रधाम॒न्विशि॑खा॒न्विग्री॑वां छायया॒ त्वम्। प्रति॑ स्म च॒क्रुषे॑ कृ॒त्यां प्रि॒यां प्रि॒याव॑ते हर ॥

स्वर सहित पद पाठ

सह॑स्रऽधामन् । विऽशि॑खान् । विऽग्री॑वान् । शा॒य॒य॒ । त्वम् । प्रति॑ । स्म॒ । च॒क्रुषे॑ । कृ॒त्याम् । प्रि॒याम् । प्रि॒यऽव॑ते । ह॒र॒ ॥१८.४॥


स्वर रहित मन्त्र

सहस्रधामन्विशिखान्विग्रीवां छायया त्वम्। प्रति स्म चक्रुषे कृत्यां प्रियां प्रियावते हर ॥


स्वर रहित पद पाठ

सहस्रऽधामन् । विऽशिखान् । विऽग्रीवान् । शायय । त्वम् । प्रति । स्म । चक्रुषे । कृत्याम् । प्रियाम् । प्रियऽवते । हर ॥१८.४॥