atharvaveda/3/30/5

ज्याय॑स्वन्तश्चि॒त्तिनो॒ मा वि यौ॑ष्ट संरा॒धय॑न्तः॒ सधु॑रा॒श्चर॑न्तः। अ॒न्यो अ॒न्यस्मै॑ व॒ल्गु वद॑न्त॒ एत॑ सध्री॒चीना॑न्वः॒ संम॑नसस्कृणोमि ॥

ज्याय॑स्वन्त: । चि॒त्तिन॑: । मा । वि । यौ॒ष्ट॒ । स॒म्ऽरा॒धय॑न्त: । स॑ऽधु॑रा: । चर॑न्त: । अ॒न्य: । अ॒न्यस्मै॑ । व॒ल्गु । वद॑न्त: । आ । इ॒त॒ । स॒ध्री॒चीना॑न् । व॒: । सम्ऽम॑नस: । कृ॒णो॒मि॒ ॥३०.५॥

ऋषिः - अथर्वा

देवता - चन्द्रमाः, सांमनस्यम्

छन्दः - विराड्जगती

स्वरः - सांमनस्य सूक्त

स्वर सहित मन्त्र

ज्याय॑स्वन्तश्चि॒त्तिनो॒ मा वि यौ॑ष्ट संरा॒धय॑न्तः॒ सधु॑रा॒श्चर॑न्तः। अ॒न्यो अ॒न्यस्मै॑ व॒ल्गु वद॑न्त॒ एत॑ सध्री॒चीना॑न्वः॒ संम॑नसस्कृणोमि ॥

स्वर सहित पद पाठ

ज्याय॑स्वन्त: । चि॒त्तिन॑: । मा । वि । यौ॒ष्ट॒ । स॒म्ऽरा॒धय॑न्त: । स॑ऽधु॑रा: । चर॑न्त: । अ॒न्य: । अ॒न्यस्मै॑ । व॒ल्गु । वद॑न्त: । आ । इ॒त॒ । स॒ध्री॒चीना॑न् । व॒: । सम्ऽम॑नस: । कृ॒णो॒मि॒ ॥३०.५॥


स्वर रहित मन्त्र

ज्यायस्वन्तश्चित्तिनो मा वि यौष्ट संराधयन्तः सधुराश्चरन्तः। अन्यो अन्यस्मै वल्गु वदन्त एत सध्रीचीनान्वः संमनसस्कृणोमि ॥


स्वर रहित पद पाठ

ज्यायस्वन्त: । चित्तिन: । मा । वि । यौष्ट । सम्ऽराधयन्त: । सऽधुरा: । चरन्त: । अन्य: । अन्यस्मै । वल्गु । वदन्त: । आ । इत । सध्रीचीनान् । व: । सम्ऽमनस: । कृणोमि ॥३०.५॥