atharvaveda/3/24/4

उदुत्सं॑ श॒तधा॑रं स॒हस्र॑धार॒मक्षि॑तम्। ए॒वास्माके॒दं धा॒न्यं॑ स॒हस्र॑धार॒मक्षि॑तम् ॥

उत् । उत्स॑म् । श॒तऽधा॑रम् । स॒हस्र॑ऽधारम् । अक्षि॑तम् । ए॒व । अ॒स्माक॑ । इ॒दम् । धा॒न्य᳡म् । स॒हस्र॑ऽधारम् । अक्षि॑तम् ॥२४.४॥

ऋषिः - भृगुः

देवता - वनस्पतिः, प्रजापतिः

छन्दः - अनुष्टुप्

स्वरः - समृद्धि प्राप्ति सूक्त

स्वर सहित मन्त्र

उदुत्सं॑ श॒तधा॑रं स॒हस्र॑धार॒मक्षि॑तम्। ए॒वास्माके॒दं धा॒न्यं॑ स॒हस्र॑धार॒मक्षि॑तम् ॥

स्वर सहित पद पाठ

उत् । उत्स॑म् । श॒तऽधा॑रम् । स॒हस्र॑ऽधारम् । अक्षि॑तम् । ए॒व । अ॒स्माक॑ । इ॒दम् । धा॒न्य᳡म् । स॒हस्र॑ऽधारम् । अक्षि॑तम् ॥२४.४॥


स्वर रहित मन्त्र

उदुत्सं शतधारं सहस्रधारमक्षितम्। एवास्माकेदं धान्यं सहस्रधारमक्षितम् ॥


स्वर रहित पद पाठ

उत् । उत्सम् । शतऽधारम् । सहस्रऽधारम् । अक्षितम् । एव । अस्माक । इदम् । धान्य᳡म् । सहस्रऽधारम् । अक्षितम् ॥२४.४॥