atharvaveda/3/17/2

यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नोत कृ॒ते योनौ॑ वपते॒ह बीज॑म्। वि॒राजः॒ श्नुष्टिः॒ सभ॑रा असन्नो॒ नेदी॑य॒ इत्सृ॒ण्यः॑ प॒क्वमा य॑वन् ॥

यु॒नक्त॑ । सीरा॑ । वि । यु॒गा । त॒नो॒त॒ । कृ॒ते । योनौ॑ । व॒प॒त॒ । इ॒ह । बीज॑म् । वि॒ऽराज॑: । श्नुष्टि॑: । सऽभ॑रा: । अ॒स॒त् । न॒: । नेदी॑य: । इत् । सृ॒ण्य᳡: । प॒क्वम् । आ । य॒व॒न् ॥१७.२॥

ऋषिः - विश्वामित्रः

देवता - सीता

छन्दः - त्रिष्टुप्

स्वरः - कृषि

स्वर सहित मन्त्र

यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नोत कृ॒ते योनौ॑ वपते॒ह बीज॑म्। वि॒राजः॒ श्नुष्टिः॒ सभ॑रा असन्नो॒ नेदी॑य॒ इत्सृ॒ण्यः॑ प॒क्वमा य॑वन् ॥

स्वर सहित पद पाठ

यु॒नक्त॑ । सीरा॑ । वि । यु॒गा । त॒नो॒त॒ । कृ॒ते । योनौ॑ । व॒प॒त॒ । इ॒ह । बीज॑म् । वि॒ऽराज॑: । श्नुष्टि॑: । सऽभ॑रा: । अ॒स॒त् । न॒: । नेदी॑य: । इत् । सृ॒ण्य᳡: । प॒क्वम् । आ । य॒व॒न् ॥१७.२॥


स्वर रहित मन्त्र

युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम्। विराजः श्नुष्टिः सभरा असन्नो नेदीय इत्सृण्यः पक्वमा यवन् ॥


स्वर रहित पद पाठ

युनक्त । सीरा । वि । युगा । तनोत । कृते । योनौ । वपत । इह । बीजम् । विऽराज: । श्नुष्टि: । सऽभरा: । असत् । न: । नेदीय: । इत् । सृण्य᳡: । पक्वम् । आ । यवन् ॥१७.२॥