atharvaveda/20/96/13

यस्ते॒ हन्ति॑ प॒तय॑न्तं निष॒त्स्नुं यः स॑रीसृ॒पम्। जा॒तं यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥

य: । ते॒ । हन्ति॑ । प॒तय॑न्तम् । नि॒ऽस॒त्नुम् । य: । स॒री॒सृ॒पम् ॥ जा॒तम् । य: । ते॒ । जिघां॑सति । तम् । इ॒त: । ना॒श॒या॒म॒सि॒ ॥ ९६.१३॥

ऋषिः - रक्षोहाः

देवता - गर्भसंस्रावप्रायश्चित्तम्

छन्दः - अनुष्टुप्

स्वरः - सूक्त-९६

स्वर सहित मन्त्र

यस्ते॒ हन्ति॑ प॒तय॑न्तं निष॒त्स्नुं यः स॑रीसृ॒पम्। जा॒तं यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥

स्वर सहित पद पाठ

य: । ते॒ । हन्ति॑ । प॒तय॑न्तम् । नि॒ऽस॒त्नुम् । य: । स॒री॒सृ॒पम् ॥ जा॒तम् । य: । ते॒ । जिघां॑सति । तम् । इ॒त: । ना॒श॒या॒म॒सि॒ ॥ ९६.१३॥


स्वर रहित मन्त्र

यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम्। जातं यस्ते जिघांसति तमितो नाशयामसि ॥


स्वर रहित पद पाठ

य: । ते । हन्ति । पतयन्तम् । निऽसत्नुम् । य: । सरीसृपम् ॥ जातम् । य: । ते । जिघांसति । तम् । इत: । नाशयामसि ॥ ९६.१३॥