atharvaveda/20/96/12

यस्ते॒ गर्भ॒ममी॑वा दु॒र्णामा॒ योनि॑मा॒शये॑। अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ॥

य: । ते॒ । गर्भ॑म् । अमी॑वा । दु॒:ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ ॥ अ॒ग्नि: । तम् । ब्रह्म॑णा । स॒ह । नि: । क्र॒व्य॒ऽअद॑म् । अ॒नी॒न॒श॒त् ॥९६.१२॥

ऋषिः - रक्षोहाः

देवता - गर्भसंस्रावप्रायश्चित्तम्

छन्दः - अनुष्टुप्

स्वरः - सूक्त-९६

स्वर सहित मन्त्र

यस्ते॒ गर्भ॒ममी॑वा दु॒र्णामा॒ योनि॑मा॒शये॑। अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ॥

स्वर सहित पद पाठ

य: । ते॒ । गर्भ॑म् । अमी॑वा । दु॒:ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ ॥ अ॒ग्नि: । तम् । ब्रह्म॑णा । स॒ह । नि: । क्र॒व्य॒ऽअद॑म् । अ॒नी॒न॒श॒त् ॥९६.१२॥


स्वर रहित मन्त्र

यस्ते गर्भममीवा दुर्णामा योनिमाशये। अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत् ॥


स्वर रहित पद पाठ

य: । ते । गर्भम् । अमीवा । दु:ऽनामा । योनिम् । आऽशये ॥ अग्नि: । तम् । ब्रह्मणा । सह । नि: । क्रव्यऽअदम् । अनीनशत् ॥९६.१२॥