atharvaveda/20/93/7

त्वमि॑न्द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः। वज्रं॒ शिशा॑न॒ ओज॑सा ॥

त्वम् । इ॒न्द्र॒ । स॒ऽजोष॑सम् । अ॒र्कम् । ब‍ि॒भ॒र्षि॒ । बा॒ह्वो: ॥ वज्र॑म् । शिशा॑न: । ओज॑सा ॥९३.७॥

ऋषिः - देवजामयः

देवता - इन्द्रः

छन्दः - गायत्री

स्वरः - सूक्त-९३

स्वर सहित मन्त्र

त्वमि॑न्द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः। वज्रं॒ शिशा॑न॒ ओज॑सा ॥

स्वर सहित पद पाठ

त्वम् । इ॒न्द्र॒ । स॒ऽजोष॑सम् । अ॒र्कम् । ब‍ि॒भ॒र्षि॒ । बा॒ह्वो: ॥ वज्र॑म् । शिशा॑न: । ओज॑सा ॥९३.७॥


स्वर रहित मन्त्र

त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः। वज्रं शिशान ओजसा ॥


स्वर रहित पद पाठ

त्वम् । इन्द्र । सऽजोषसम् । अर्कम् । ब‍िभर्षि । बाह्वो: ॥ वज्रम् । शिशान: । ओजसा ॥९३.७॥