atharvaveda/20/93/5

त्वमि॑न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः। त्वं वृ॑ष॒न्वृषेद॑सि ॥

त्वम् । इ॒न्द्र॒ । बला॑त् । अधि॑ । सह॑स: । जा॒त: । ओज॑स: । त्वम् । वृ॒ष॒न् । वृषा॑ । इत् । अ॒सि॒ ॥९३.५॥

ऋषिः - देवजामयः

देवता - इन्द्रः

छन्दः - गायत्री

स्वरः - सूक्त-९३

स्वर सहित मन्त्र

त्वमि॑न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः। त्वं वृ॑ष॒न्वृषेद॑सि ॥

स्वर सहित पद पाठ

त्वम् । इ॒न्द्र॒ । बला॑त् । अधि॑ । सह॑स: । जा॒त: । ओज॑स: । त्वम् । वृ॒ष॒न् । वृषा॑ । इत् । अ॒सि॒ ॥९३.५॥


स्वर रहित मन्त्र

त्वमिन्द्र बलादधि सहसो जात ओजसः। त्वं वृषन्वृषेदसि ॥


स्वर रहित पद पाठ

त्वम् । इन्द्र । बलात् । अधि । सहस: । जात: । ओजस: । त्वम् । वृषन् । वृषा । इत् । असि ॥९३.५॥