atharvaveda/20/92/3

इन्द्रा॑य॒ गाव॑ आ॒शिरं॑ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑। यत्सी॑मुपह्व॒रे वि॒दत् ॥

इन्द्रा॑य । गाव॑: । आ॒ऽशिर॑म् । दु॒दु॒ह्रे । व॒ज्रिणे॑ । मधु॑ ॥ यत् । सी॒म् । उ॒प॒ऽह्व॒रे । वि॒दत् ॥९२.३॥

ऋषिः - प्रियमेधः

देवता - इन्द्रः

छन्दः - गायत्री

स्वरः - सूक्त-९२

स्वर सहित मन्त्र

इन्द्रा॑य॒ गाव॑ आ॒शिरं॑ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑। यत्सी॑मुपह्व॒रे वि॒दत् ॥

स्वर सहित पद पाठ

इन्द्रा॑य । गाव॑: । आ॒ऽशिर॑म् । दु॒दु॒ह्रे । व॒ज्रिणे॑ । मधु॑ ॥ यत् । सी॒म् । उ॒प॒ऽह्व॒रे । वि॒दत् ॥९२.३॥


स्वर रहित मन्त्र

इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु। यत्सीमुपह्वरे विदत् ॥


स्वर रहित पद पाठ

इन्द्राय । गाव: । आऽशिरम् । दुदुह्रे । वज्रिणे । मधु ॥ यत् । सीम् । उपऽह्वरे । विदत् ॥९२.३॥