atharvaveda/20/91/4

अ॒वो द्वाभ्यां॑ प॒र एक॑या॒ गा गुहा॒ तिष्ठ॑न्ती॒रनृ॑तस्य॒ सेतौ॑। बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा आक॒र्वि हि ति॒स्र आवः॑ ॥

अ॒व: । द्वाभ्या॑म् । प॒र: । एक॑या । गा: । गुहा॑ । तिष्ठ॑न्ती: । अनृ॑तस्य । सेतौ॑ । बृह॒स्पति॑: । तम॑सि । ज्योति॑: । इ॒च्छन् । उत् । उ॒स्रा: । आ । अ॒क॒: । वि । हि । ति॒स्र: । आव॒रित्याथ॑: ॥९१.४॥

ऋषिः - अयास्यः

देवता - बृहस्पतिः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-९१

स्वर सहित मन्त्र

अ॒वो द्वाभ्यां॑ प॒र एक॑या॒ गा गुहा॒ तिष्ठ॑न्ती॒रनृ॑तस्य॒ सेतौ॑। बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा आक॒र्वि हि ति॒स्र आवः॑ ॥

स्वर सहित पद पाठ

अ॒व: । द्वाभ्या॑म् । प॒र: । एक॑या । गा: । गुहा॑ । तिष्ठ॑न्ती: । अनृ॑तस्य । सेतौ॑ । बृह॒स्पति॑: । तम॑सि । ज्योति॑: । इ॒च्छन् । उत् । उ॒स्रा: । आ । अ॒क॒: । वि । हि । ति॒स्र: । आव॒रित्याथ॑: ॥९१.४॥


स्वर रहित मन्त्र

अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ। बृहस्पतिस्तमसि ज्योतिरिच्छन्नुदुस्रा आकर्वि हि तिस्र आवः ॥


स्वर रहित पद पाठ

अव: । द्वाभ्याम् । पर: । एकया । गा: । गुहा । तिष्ठन्ती: । अनृतस्य । सेतौ । बृहस्पति: । तमसि । ज्योति: । इच्छन् । उत् । उस्रा: । आ । अक: । वि । हि । तिस्र: । आवरित्याथ: ॥९१.४॥