atharvaveda/20/70/4

अ॑नव॒द्यैर॒भिद्यु॑भिर्म॒खः सह॑स्वदर्चति। ग॒णैरिन्द्र॑स्य॒ काम्यैः॑ ॥

अ॒न॒व॒द्यै: । अ॒भिद्यु॑ऽभिर: । म॒ख: । सह॑स्वत् । अ॒र्च॒ति॒ ॥ ग॒णै: । इन्द्र॑स्य । काम्यै॑: ॥७०.४॥

ऋषिः - मधुच्छन्दाः

देवता - मरुद्गणः

छन्दः - गायत्री

स्वरः - सूक्त-७०

स्वर सहित मन्त्र

अ॑नव॒द्यैर॒भिद्यु॑भिर्म॒खः सह॑स्वदर्चति। ग॒णैरिन्द्र॑स्य॒ काम्यैः॑ ॥

स्वर सहित पद पाठ

अ॒न॒व॒द्यै: । अ॒भिद्यु॑ऽभिर: । म॒ख: । सह॑स्वत् । अ॒र्च॒ति॒ ॥ ग॒णै: । इन्द्र॑स्य । काम्यै॑: ॥७०.४॥


स्वर रहित मन्त्र

अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति। गणैरिन्द्रस्य काम्यैः ॥


स्वर रहित पद पाठ

अनवद्यै: । अभिद्युऽभिर: । मख: । सहस्वत् । अर्चति ॥ गणै: । इन्द्रस्य । काम्यै: ॥७०.४॥