atharvaveda/20/7/2

नव॒ यो न॑व॒तिं पुरो॑ बि॒भेद॑ बा॒ह्वोजसा। अहिं॑ च वृत्र॒हाव॑धीत् ॥

नव॑ । य: । न॒व॒तिम् । पुर॑: । बि॒भेद॑ । बा॒हुऽओ॑जसा । अह‍ि॑म् । च॒ । वृ॒त्र॒ऽहा । अ॒व॒धी॒त् ॥७.२॥

ऋषिः - सुकक्षः

देवता - इन्द्रः

छन्दः - गायत्री

स्वरः - सूक्त-७

स्वर सहित मन्त्र

नव॒ यो न॑व॒तिं पुरो॑ बि॒भेद॑ बा॒ह्वोजसा। अहिं॑ च वृत्र॒हाव॑धीत् ॥

स्वर सहित पद पाठ

नव॑ । य: । न॒व॒तिम् । पुर॑: । बि॒भेद॑ । बा॒हुऽओ॑जसा । अह‍ि॑म् । च॒ । वृ॒त्र॒ऽहा । अ॒व॒धी॒त् ॥७.२॥


स्वर रहित मन्त्र

नव यो नवतिं पुरो बिभेद बाह्वोजसा। अहिं च वृत्रहावधीत् ॥


स्वर रहित पद पाठ

नव । य: । नवतिम् । पुर: । बिभेद । बाहुऽओजसा । अह‍िम् । च । वृत्रऽहा । अवधीत् ॥७.२॥