atharvaveda/20/63/6

यश्चि॒द्धि त्वा॑ ब॒हुभ्य॒ आ सु॒तावाँ॑ आ॒विवा॑सति। उ॒ग्रं तत्प॑त्यते॒ शव॒ इन्द्रो॑ अ॒ङ्ग ॥

य: । चि॒त् । हि । त्वा॒ । ब॒हुऽभ्य॑: । आ । सु॒तऽवा॑न् । आ॒विवा॑सति । उ॒ग्रम् । तत् । प॒त्य॒ते॒ । शव॑: । इन्द्र॑: । अ॒ङ्ग ॥६३.६॥

ऋषिः - गोतमः

देवता - इन्द्रः

छन्दः - उष्णिक्

स्वरः - सूक्त-६३

स्वर सहित मन्त्र

यश्चि॒द्धि त्वा॑ ब॒हुभ्य॒ आ सु॒तावाँ॑ आ॒विवा॑सति। उ॒ग्रं तत्प॑त्यते॒ शव॒ इन्द्रो॑ अ॒ङ्ग ॥

स्वर सहित पद पाठ

य: । चि॒त् । हि । त्वा॒ । ब॒हुऽभ्य॑: । आ । सु॒तऽवा॑न् । आ॒विवा॑सति । उ॒ग्रम् । तत् । प॒त्य॒ते॒ । शव॑: । इन्द्र॑: । अ॒ङ्ग ॥६३.६॥


स्वर रहित मन्त्र

यश्चिद्धि त्वा बहुभ्य आ सुतावाँ आविवासति। उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥


स्वर रहित पद पाठ

य: । चित् । हि । त्वा । बहुऽभ्य: । आ । सुतऽवान् । आविवासति । उग्रम् । तत् । पत्यते । शव: । इन्द्र: । अङ्ग ॥६३.६॥