atharvaveda/20/42/2

अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेताम्। इन्द्र॒ यद्द॑स्यु॒हाभ॑वः ॥

अनु॑ । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । क्रक्ष॑माणम् । अ॒कृ॒पे॒ता॒म् ॥ इन्द्र॑ । इन्द्र॑ । यत् । द॒स्यु॒ऽहा । अभ॑व: ॥४२.२॥

ऋषिः - कुरुसुतिः

देवता - इन्द्रः

छन्दः - गायत्री

स्वरः - सूक्त-४२

स्वर सहित मन्त्र

अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेताम्। इन्द्र॒ यद्द॑स्यु॒हाभ॑वः ॥

स्वर सहित पद पाठ

अनु॑ । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । क्रक्ष॑माणम् । अ॒कृ॒पे॒ता॒म् ॥ इन्द्र॑ । इन्द्र॑ । यत् । द॒स्यु॒ऽहा । अभ॑व: ॥४२.२॥


स्वर रहित मन्त्र

अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम्। इन्द्र यद्दस्युहाभवः ॥


स्वर रहित पद पाठ

अनु । त्वा । रोदसी इति । उभे इति । क्रक्षमाणम् । अकृपेताम् ॥ इन्द्र । इन्द्र । यत् । दस्युऽहा । अभव: ॥४२.२॥