atharvaveda/20/36/4

तन्नो॒ वि वो॑चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि॑न्द्र। कस्ते॑ भा॒गः किं वयो॑ दुध्र खिद्वः॒ पुरु॑हूत पुरूवसोऽसुर॒घ्नः ॥

तत् । न॒: । वि । वो॒च॒: । यदि॑ । ते॒ । पु॒रा । चि॒त् । ज॒रि॒तार॑: । आ॒न॒शु: । सु॒म्नम् । इ॒न्द्र॒ ॥ क: । ते॒ । भा॒ग: । किम् । वय॑:। दु॒ध्र॒ । खि॒द्व: । पुरु॑ऽहूत । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । अ॒सु॒र॒ऽघ्न: ॥३६.४॥

ऋषिः - भरद्वाजः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-३६

स्वर सहित मन्त्र

तन्नो॒ वि वो॑चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि॑न्द्र। कस्ते॑ भा॒गः किं वयो॑ दुध्र खिद्वः॒ पुरु॑हूत पुरूवसोऽसुर॒घ्नः ॥

स्वर सहित पद पाठ

तत् । न॒: । वि । वो॒च॒: । यदि॑ । ते॒ । पु॒रा । चि॒त् । ज॒रि॒तार॑: । आ॒न॒शु: । सु॒म्नम् । इ॒न्द्र॒ ॥ क: । ते॒ । भा॒ग: । किम् । वय॑:। दु॒ध्र॒ । खि॒द्व: । पुरु॑ऽहूत । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । अ॒सु॒र॒ऽघ्न: ॥३६.४॥


स्वर रहित मन्त्र

तन्नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र। कस्ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसोऽसुरघ्नः ॥


स्वर रहित पद पाठ

तत् । न: । वि । वोच: । यदि । ते । पुरा । चित् । जरितार: । आनशु: । सुम्नम् । इन्द्र ॥ क: । ते । भाग: । किम् । वय:। दुध्र । खिद्व: । पुरुऽहूत । पुरुवसो इति पुरुऽवसो । असुरऽघ्न: ॥३६.४॥