atharvaveda/20/33/3

ऊ॒ती श॑चीव॒स्तव॑ वी॒र्येण॒ वयो॒ दधा॑ना उ॒शिज॑ ऋत॒ज्ञाः। प्र॒जाव॑दिन्द्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गृ॒णन्तः॑ सध॒माद्या॑सः ॥

ऊ॒ती । श॒ची॒ऽव॒: । तव॑ । वी॒र्ये॑ण । वय॑: । दधा॑ना: । उ॒शिज॑: । ऋ॒त॒ऽज्ञा: ॥ प्र॒जाऽव॑त् । इ॒न्द्र॒ । मनु॑ष: । दु॒रो॒णे । त॒स्थु: । गृ॒णन्त॑: । स॒ध॒ऽमा॒द्या॑स: ॥३३.३॥

ऋषिः - अष्टकः

देवता - हरिः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-३३

स्वर सहित मन्त्र

ऊ॒ती श॑चीव॒स्तव॑ वी॒र्येण॒ वयो॒ दधा॑ना उ॒शिज॑ ऋत॒ज्ञाः। प्र॒जाव॑दिन्द्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गृ॒णन्तः॑ सध॒माद्या॑सः ॥

स्वर सहित पद पाठ

ऊ॒ती । श॒ची॒ऽव॒: । तव॑ । वी॒र्ये॑ण । वय॑: । दधा॑ना: । उ॒शिज॑: । ऋ॒त॒ऽज्ञा: ॥ प्र॒जाऽव॑त् । इ॒न्द्र॒ । मनु॑ष: । दु॒रो॒णे । त॒स्थु: । गृ॒णन्त॑: । स॒ध॒ऽमा॒द्या॑स: ॥३३.३॥


स्वर रहित मन्त्र

ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः। प्रजावदिन्द्र मनुषो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥


स्वर रहित पद पाठ

ऊती । शचीऽव: । तव । वीर्येण । वय: । दधाना: । उशिज: । ऋतऽज्ञा: ॥ प्रजाऽवत् । इन्द्र । मनुष: । दुरोणे । तस्थु: । गृणन्त: । सधऽमाद्यास: ॥३३.३॥