atharvaveda/20/27/6

वा॑वृधा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑। ऊ॒तिमि॒न्द्रा वृ॑णीमहे ॥

व॒वृ॒धा॒नस्य॑ । ते॒ । व॒यम् । विश्वा॑ । धना॑नि । जि॒ग्युष॑: ॥ ऊ॒तिम् । इ॒न्द्र॒ । आ । वृ॒णी॒म॒हे॒ ॥२७.६॥

ऋषिः - गोषूक्त्यश्वसूक्तिनौ

देवता - इन्द्रः

छन्दः - गायत्री

स्वरः - सूक्त-२७

स्वर सहित मन्त्र

वा॑वृधा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑। ऊ॒तिमि॒न्द्रा वृ॑णीमहे ॥

स्वर सहित पद पाठ

व॒वृ॒धा॒नस्य॑ । ते॒ । व॒यम् । विश्वा॑ । धना॑नि । जि॒ग्युष॑: ॥ ऊ॒तिम् । इ॒न्द्र॒ । आ । वृ॒णी॒म॒हे॒ ॥२७.६॥


स्वर रहित मन्त्र

वावृधानस्य ते वयं विश्वा धनानि जिग्युषः। ऊतिमिन्द्रा वृणीमहे ॥


स्वर रहित पद पाठ

ववृधानस्य । ते । वयम् । विश्वा । धनानि । जिग्युष: ॥ ऊतिम् । इन्द्र । आ । वृणीमहे ॥२७.६॥