ऋषिः -
देवता - प्रजापतिः
छन्दः - निचृदनुष्टुप्
स्वरः - कुन्ताप सूक्त
म॒हान् । वै । भ॒द्र: । बि॒ल्व: । म॒हान् । भ॑द्र: । उदु॒म्बर॑: ॥ म॒हान् । अ॑भि॒क्त । बा॑धते । मह॒त: । सा॑धु । खो॒दन॑म् ॥१३६.१५॥
महान् । वै । भद्र: । बिल्व: । महान् । भद्र: । उदुम्बर: ॥ महान् । अभिक्त । बाधते । महत: । साधु । खोदनम् ॥१३६.१५॥