ऋषिः -

देवता - प्रजापतिः

छन्दः - अनुष्टुप्

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

म॑हान॒ग्नी म॑हान॒ग्नं धाव॑न्त॒मनु॑ धावति। इ॒मास्तद॑स्य॒ गा र॑क्ष॒ यभ॒ माम॑द्ध्यौद॒नम् ॥

स्वर सहित पद पाठ

म॒हा॒न् । अ॒ग्नी इति॑ । म॑हान् । अ॒ग्नम्‌ । धाव॑न्त॒म् । अनु॑ । धावति ॥ इ॒मा: । तत् । अ॑स्य॒ । गा: । र॑क्ष॒ । यभ॒ । माम् । अ॑द्धि॒ । औद॒नम् ॥११३६.११॥


स्वर रहित मन्त्र

महानग्नी महानग्नं धावन्तमनु धावति। इमास्तदस्य गा रक्ष यभ मामद्ध्यौदनम् ॥


स्वर रहित पद पाठ

महान् । अग्नी इति । महान् । अग्नम्‌ । धावन्तम् । अनु । धावति ॥ इमा: । तत् । अस्य । गा: । रक्ष । यभ । माम् । अद्धि । औदनम् ॥११३६.११॥