ऋषिः -

देवता - प्रजापतिः

छन्दः - निचृत्साम्नी पङ्क्तिः

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

इ॒हेत्थ प्रागपा॒गुद॑ग॒धरा॒गक्ष्लिली॒ पुच्छिली॑यते ॥

स्वर सहित पद पाठ

इ॒ह । इत्थ॑ । प्राक् । अपा॒क् । उद॑क् । अ॒ध॒राक्ऽअक्ष्लि॑ली । पुच्छिली॑यते ॥१३४.६॥


स्वर रहित मन्त्र

इहेत्थ प्रागपागुदगधरागक्ष्लिली पुच्छिलीयते ॥


स्वर रहित पद पाठ

इह । इत्थ । प्राक् । अपाक् । उदक् । अधराक्ऽअक्ष्लिली । पुच्छिलीयते ॥१३४.६॥