ऋषिः -

देवता - प्रजापतिः

छन्दः - निचृत्साम्नी पङ्क्तिः

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

इ॒हेत्थ प्रागपा॒गुद॑ग॒धरा॒गास्ते॑ लाहणि॒ लीशा॑थी ॥

स्वर सहित पद पाठ

इ॒ह । इत्थ॑ । प्राक् । अपा॒क् । उद॑क् । अ॒ध॒राक् । आष्टे॑ । लाहणि॒ । लीशा॑थी ॥१३४.५॥


स्वर रहित मन्त्र

इहेत्थ प्रागपागुदगधरागास्ते लाहणि लीशाथी ॥


स्वर रहित पद पाठ

इह । इत्थ । प्राक् । अपाक् । उदक् । अधराक् । आष्टे । लाहणि । लीशाथी ॥१३४.५॥