ऋषिः -

देवता - प्रजापतिः

छन्दः - निचृत्साम्नी पङ्क्तिः

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

इ॒हेत्थ प्रागपा॒गुद॑ग॒धरा॒क्स्थाली॑पाको॒ वि ली॑यते ॥

स्वर सहित पद पाठ

इ॒ह । इत्थ॑ । प्राक् । अपा॒क् । उद॑क् । अ॒ध॒राक् । स्थाली॑पा॒क: । वि । ली॑यते ॥१३४.३॥


स्वर रहित मन्त्र

इहेत्थ प्रागपागुदगधराक्स्थालीपाको वि लीयते ॥


स्वर रहित पद पाठ

इह । इत्थ । प्राक् । अपाक् । उदक् । अधराक् । स्थालीपाक: । वि । लीयते ॥१३४.३॥