ऋषिः -

देवता - प्रजापतिः

छन्दः - निचृत्साम्नी पङ्क्तिः

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

इ॒हेत्थ प्रागपा॒गुद॑ग॒धरा॒गरा॑ला॒गुद॑भर्त्सथ ॥

स्वर सहित पद पाठ

इ॒ह । इत्थ॑ । प्राक् । अपा॒क् । उद॑क् । अ॒ध॒राक् । अरा॑लअ॒गुदभर्त्सथ ॥१३४.१॥


स्वर रहित मन्त्र

इहेत्थ प्रागपागुदगधरागरालागुदभर्त्सथ ॥


स्वर रहित पद पाठ

इह । इत्थ । प्राक् । अपाक् । उदक् । अधराक् । अरालअगुदभर्त्सथ ॥१३४.१॥