ऋषिः -

देवता - प्रजापतिः

छन्दः - प्राजापत्या गायत्री

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

क ए॑षां दु॒न्दुभिं॑ हनत् ॥

स्वर सहित पद पाठ

क: । एषाम् । दु॒न्दुभि॑म् । हनत् ॥१३२.९॥


स्वर रहित मन्त्र

क एषां दुन्दुभिं हनत् ॥


स्वर रहित पद पाठ

क: । एषाम् । दुन्दुभिम् । हनत् ॥१३२.९॥