ऋषिः -

देवता - प्रजापतिः

छन्दः - प्राजापत्या गायत्री

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

क ए॑षां॒ कर्क॑री लिखत् ॥

स्वर सहित पद पाठ

क: । ए॑षा॒म् । कर्क॑री । लिखत् ॥१३२.८॥


स्वर रहित मन्त्र

क एषां कर्करी लिखत् ॥


स्वर रहित पद पाठ

क: । एषाम् । कर्करी । लिखत् ॥१३२.८॥