ऋषिः -

देवता - प्रजापतिः

छन्दः - प्राजापत्या गायत्री

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

न व॑निष॒दना॑ततम् ॥

स्वर सहित पद पाठ

न । व॑निष॒त् । अना॑ततम् ॥१३२.७॥


स्वर रहित मन्त्र

न वनिषदनाततम् ॥


स्वर रहित पद पाठ

न । वनिषत् । अनाततम् ॥१३२.७॥