ऋषिः -

देवता - प्रजापतिः

छन्दः - प्राजापत्या गायत्री

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

उ॒ग्रं व॑नि॒षदा॑ततम् ॥

स्वर सहित पद पाठ

उ॒ग्रम् । व॑नि॒षत् । आ॑ततम् ॥१३२.६॥


स्वर रहित मन्त्र

उग्रं वनिषदाततम् ॥


स्वर रहित पद पाठ

उग्रम् । वनिषत् । आततम् ॥१३२.६॥