ऋषिः -

देवता - प्रजापतिः

छन्दः - प्राजापत्या गायत्री

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

कुला॑यन् कृणवा॒दिति॑ ॥

स्वर सहित पद पाठ

कुला॑यन् । कृणवा॒त् । इति॑ ॥१३२.५॥


स्वर रहित मन्त्र

कुलायन् कृणवादिति ॥


स्वर रहित पद पाठ

कुलायन् । कृणवात् । इति ॥१३२.५॥