ऋषिः -

देवता - प्रजापतिः

छन्दः - आसुरी जगती

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

हि॑र॒ण्य इत्येके॑ अब्रवीत् ॥

स्वर सहित पद पाठ

हि॒र॒ण्य: । इति॑ । एके॑ । अब्रवीत् ॥१३२.१४॥


स्वर रहित मन्त्र

हिरण्य इत्येके अब्रवीत् ॥


स्वर रहित पद पाठ

हिरण्य: । इति । एके । अब्रवीत् ॥१३२.१४॥