ऋषिः -

देवता - प्रजापतिः

छन्दः - आसुरी जगती

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

यदी॒यं ह॑न॒त्कथं॑ हनत् ॥

स्वर सहित पद पाठ

यदि॑ । इ॒यम् । ह॑न॒त् । कथम् । हनत् ॥१३२.१०॥


स्वर रहित मन्त्र

यदीयं हनत्कथं हनत् ॥


स्वर रहित पद पाठ

यदि । इयम् । हनत् । कथम् । हनत् ॥१३२.१०॥