ऋषिः -

देवता - प्रजापतिर्वरुणो वा

छन्दः - प्राजापत्या गायत्री

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

वनि॑ष्ठा॒ नाव॑ गृ॒ह्यन्ति॑ ॥

स्वर सहित पद पाठ

वनि॑ष्ठा॒: ॥ न । अव॑ । गृ॒ह्यन्‍त‍ि॑ ॥१३१.९॥


स्वर रहित मन्त्र

वनिष्ठा नाव गृह्यन्ति ॥


स्वर रहित पद पाठ

वनिष्ठा: ॥ न । अव । गृह्यन्‍त‍ि ॥१३१.९॥