ऋषिः -

देवता - प्रजापतिर्वरुणो वा

छन्दः - प्राजापत्या गायत्री

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

श॒तं वा॒ भार॑ती॒ शवः॑ ॥

स्वर सहित पद पाठ

श॒तम् । वा॒ । भार॑ती॒ । शव॑: ॥१३१.४॥


स्वर रहित मन्त्र

शतं वा भारती शवः ॥


स्वर रहित पद पाठ

शतम् । वा । भारती । शव: ॥१३१.४॥