ऋषिः -

देवता - प्रजापतिर्वरुणो वा

छन्दः - प्राजापत्या गायत्री

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

तस्य॑ अनु॒ निभ॑ञ्जनम् ॥

स्वर सहित पद पाठ

तस्य॑ । अनु॒ । निभ॑ञ्जनम् ॥१३१.२॥


स्वर रहित मन्त्र

तस्य अनु निभञ्जनम् ॥


स्वर रहित पद पाठ

तस्य । अनु । निभञ्जनम् ॥१३१.२॥