ऋषिः -

देवता - प्रजापतिर्वरुणो वा

छन्दः - प्राजापत्या गायत्री

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

अदू॑हमि॒त्यां पूष॑कम् ॥

स्वर सहित पद पाठ

अदू॑हमि॒त्याम् । पूष॑कम् ॥१३१.१८॥


स्वर रहित मन्त्र

अदूहमित्यां पूषकम् ॥


स्वर रहित पद पाठ

अदूहमित्याम् । पूषकम् ॥१३१.१८॥