ऋषिः -

देवता - प्रजापतिर्वरुणो वा

छन्दः - प्राजापत्या गायत्री

स्वरः - कुन्ताप सूक्त

स्वर सहित मन्त्र

ते वृ॒क्षाः स॒ह ति॑ष्ठति ॥

स्वर सहित पद पाठ

ते । वृ॒क्षा: । स॒ह । तिष्ठति ॥१३१.११॥


स्वर रहित मन्त्र

ते वृक्षाः सह तिष्ठति ॥


स्वर रहित पद पाठ

ते । वृक्षा: । सह । तिष्ठति ॥१३१.११॥